वांछित मन्त्र चुनें

प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः । मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑ना स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता॑भिः ॥

अंग्रेज़ी लिप्यंतरण

praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ | maṁhiṣṭhām ūtiṁ vitire dadhānā stotāra indra tava sūnṛtābhiḥ ||

पद पाठ

प्रनी॑तिऽभिः । ते॒ । ह॒रि॒ऽअ॒श्व॒ । सु॒ऽस्तोः । सु॒सु॒म्नस्य॑ । पु॒रु॒ऽरुचः॑ । जना॑सः । मंहि॑ष्ठाम् । ऊ॒तिम् । वि॒ऽतिरे॑ । दधा॑नाः । स्तो॒तारः॑ । इ॒न्द्र॒ । तव॑ । सू॒नृता॑भिः ॥ १०.१०४.५

ऋग्वेद » मण्डल:10» सूक्त:104» मन्त्र:5 | अष्टक:8» अध्याय:5» वर्ग:24» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (हर्यश्व) हे सब पदार्थों के ग्रहण करनेवाले व्यापक गुणों से युक्त (इन्द्र) परमात्मन् ! (ते सुष्टोः) तुझ सुष्ठु स्तुति करनेयोग्य (सुषुम्नस्य) शोभन सुखप्रद (पुरुरुचः) बहुत प्रकाशमान की (मंहिष्ठाम्) प्रशंसनीया (ऊतिम्) रक्षा को (दधानाः) धारण करते हुए (स्तोतारः-जनासः) स्तुति करनेवाले जन (तव) तेरी (सूनृताभिः) शोभनवाणियों (प्रणीताभिः) और स्तुतियों द्वारा (वितिरे) संसारसागर को पार करने में समर्थ होते हैं ॥५॥
भावार्थभाषाः - जो मनुष्य सब सुखों के भण्डार ज्ञानप्रकाशक स्तुति करने योग्य की रक्षा-दया के पात्र होकर उसके लिए मधुर वाणियों से गुणगान और स्तुतियों से मान करते हैं, वे संसारसागर को पार करने में समर्थ होते हैं ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (हर्यश्वः इन्द्र) हे सर्वपदार्थहारिव्यापनगुणवन् परमात्मन् ! (ते सुष्टोः सुषुम्नस्य पुरुरुचः) तव स्तुतियोग्यस्य सुष्ठु सुम्नं सुखं यस्मात् तथाभूतस्य बहुप्रकाशमानस्य (मंहिष्ठाम्-ऊतिम्) प्रशंसनीयां रक्षां (दधानाः) स्तोतारः-जनासः धारयन्तः स्तोतारो जनाः (तव सूनृताभिः-प्रणीताभिः) तव शोभनाभिः स्तुतिभिश्च (वितिरे) संसारसागरं वितरितुं समर्था भवन्तीति शेषः “तॄ प्लवनसन्तरणयोः” [भ्वादि०] ततो विपूर्वात् क्विपि वितिर् “ॠत इद्धातोः” [अष्टा० ७।१।१००] इकारो रपरः, चतुर्थ्यां वितिरे प्रयोगः ॥५॥